Gananam Tva Ganapatim: Meaning of the Sacred Shloka from Rig Veda
The “Gananam Tva Ganapatim” mantra is from the Rig Veda (2.23.1), dedicated to Lord Ganesh, the remover of obstacles and the god of beginnings. “We invoke you, O Ganapati, the lord of the hosts (of beings).” गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ (Gananām tvā gaṇapatiṃ havāmahe Kaviṃ kavīnām upamaśravastamam। Jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ā naḥ śṛṇvannūtiphiḥ sīda sādanam॥)